Google
Web         Gaudiya Discussions
Gaudiya Discussions Archive » TRANSLATIONS
Translations of various devotional texts.

Krishna-sandarbha, Anuccheda 153 - Mulamatram



Madhava - Fri, 18 Jun 2004 04:16:00 +0530

श्री-कृष्ण-सन्दर्भ

[आनुच्छेद 153]

तद् एवं श्रुति-पुराणादि-निगमोक्त्य्-अनुसारेण श्री-कृष्णस्य नित्याभिव्यक्तित्वं द्वारकादिषु नित्य-विहारित्वं नित्य-यादवादि-परिकरत्वं च दर्शितम् । इत्थम् एव च कृष्णस् तु भगवान् स्वयम् इति सुसिद्धम् । अथाशङ्कते – यदि नित्यम् एव तथाविधः श्री-कृष्णाख्यः स्वयं भगवान् तत्र तत्र एतैर् निज-परिकरैः सार्धं विहरति तर्हि ब्रह्मादि-प्रार्थनया श्री-नारायण एतावततारेति श्रूयते । तस्य यदि श्री-कृष्णे प्रवेशः तर्हि च कथं नित्यम् एव द्वारकादिषु विराजमानं स्वयं भगवन्तं परित्यज्य ते तस्मै निवेदयितुं गताः । कथं वा जन्मादि-लीलया क्रमेण मथुरां गोकुलं पुनर् मथुरां द्वारकां च त्यक्त्वा वैकुण्ठम् आरूढवान् इति ।

अत्रेदम् उच्यते -- यो द्वारकादौ नित्यं विहरति स श्री-कृष्णाख्यः स्वयं भगवान् परात्परो ब्रह्मादिष्व् अप्रकट एव प्रायशः । यस् तु क्षीरोदादि-लीला-धामा नारायणादि-नामा पुरुषः स एव विष्णु-रूपः साक्षाद् वा निजांशेन वा तेषु प्रकटः सन् ब्रह्माण्ड-पालनादि-कर्तेत्य् उक्तम् एव । तत्र ब्रह्माण्डाधिकारिणो ब्रह्मादयोऽपि ब्रह्माण्ड-कार्यं तस्मा एव निवेदयितुम् अर्हन्ति । ततस् तदापि तस्मा एव पृथिवी-भारावताराय निवेदितवन्तः । अनन्तरं सोऽपि पुरुषस् तान् प्रति केश-दर्शनेन स यावद् उर्व्यां भरम् ईश्वरेश्वरः [BhP 10.1.22] इत्य् आदि-वाक्येन च स्वयं भगवत एवावतार-समयोऽयम् इति सूचयित्वा स्वयम् अप्य् अवतितीर्षां चकार । सा चावतितीर्षा पूर्व-युक्त्या प्रकटीभवति स्वयं भगवति प्रवेशायैव । तदेदं वैकुण्ठाद्य्-आरोहणम् अपि तत्-तद्-अंशेनैव । स्वयं तु तत्र तत्रैव पुनर् निगूढं लीलायते । अत्रोदाहृतं तन्त्र-भागवतादि-वाक्यं वाराहादि-वाक्यं चानुसन्धेयम् । उदाहरिष्यते च नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [BhP 11.31.24] इत्य् आदिकम् । एष चाभिसन्धिर् न सर्वैर् एवावबुध्यतेति ।

यथ स्व-स्व-दृष्टम् एव मुनिभिस् तादृग् वर्ण्यते । यथा समुद्र-तीर-स्थ-दृष्ट्यैव अद्भुतो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इति श्रुतिः । प्रवर्तते न तु वस्तुत इति प्राञ्चः । यदि तत्र सुमेरु-परिक्रमादि-वाक्येनान्यथा गतिः क्रियते तदात्रापि स्वयं भगवत्ता-नित्य-विहारितादि-प्रतिपादक-वाक्येन कथं नाम न क्रियताम् । तथा मथुरादि-परित्यागाद्य्-उक्तिर् अवतारे प्रापञ्चिक-जन-प्रकट-लीलापेक्षयैव । तद्-अप्रकटा तु लीला नित्यम् एव विद्यते एव । तस्मान् नित्यत्वेन जन्मादिमयत्वेन च लीला-प्रतिपादकानां वाक्यानां समन्वय-स्वारस्याद् इदं लभ्यते । यथा य एव श्री-कृष्णस् तत्र तत्र नित्यम् अप्रकटो विहरति स एव स्वयं जन्मादि-लीलया प्रकटो भवति । तत्र नारायणादयोऽपि प्रविशन्तीति सर्वं शान्तम् ।

तद् एवं तत्र श्री-कृष्ण-लीला द्विविधा अप्रकट-रूपा प्रकट-रूपा च । प्रापञ्चिक-लोकाप्रकटत्वात् तत्-प्रकटत्वाच् च । तत्राप्रकटा –

यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [GTU 2.36] इति ।

मथुरा-तत्त्व-प्रतिपादक-श्री-गोपाल-तापन्य्-आदौ – चिन्तामणि-प्रकर-सद्मसु-कल्प-वृक्ष [BhP 5.40] इत्य् आदि वृन्दावन-तत्त्व-प्रतिपादक-ब्रह्म-संहितादौ च प्रकट-लीलातः किञ्चिद् विलक्षणत्वेन दृष्टा, प्रापञ्चिक-लोकैस् तद्-वस्तुभिश् चामिश्रा, कालवद्-आदि-मध्यावसान-परिच्छेद-रहित-स्व-प्रवाहा, यादवेन्द्रत्व-व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-सभोपवेश-गोचारण-विनोदादि-लक्षणा । प्रकट-रूपा तु श्री-विग्रहवत् कालादिभिर् अपरिच्छेद्यैव सती भगवद्-इच्छात्मक-स्वरूप-शक्त्यैव लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-वस्तु-संवलिता तदीय-जन्मादि-लक्षणा ।

तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्-तद्-एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा बृहद्-ध्यान-रत्नाभिषेकादि-प्रस्तावः क्रम-दीपिकायाम् । यथा वा --

अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ इत्य् आदि गौतमीय-तन्त्रे ।

यथा वा –

वेणुं क्वणन्तम् अरविन्द दलायताक्षम्
बर्हावतंसम् असिताम्बुद सुन्दराङ्गम् ।
कन्दर्प कोटि कमनीय विशेष शोभं
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥

आलोल चन्द्रक लसद् वनमाल्य वंशी
रत्नाङ्गदं प्रणय केलि कला विलासम् ।
श्यामं त्रि भङ्ग ललितं नियत प्रकाशं
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [5.39-40] |

होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य्-अनन्तरं –

गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् ।
बर्हापीडक-संयुक्तं वेणु-वादन-तत्-परम् ॥
गोपी-जनैः परिवृतं वन्य-पुष्पावतंसकम् ॥ इति बोधायन-कर्म-विपाक-प्रायश्चित्त-स्मृतौ ।


तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तदिह श्लोका भवन्ति --

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमीश्वरम् ॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥

इति श्री-गोपाल-तापन्याम् [1.11-15] – गोविन्दं गोकुलानन्दं सच्-चिद्-आनन्द-विग्रहम् [GTU 1.37] इत्य् आदि च ।

या तु तत्-तत्-कामनात्मक-प्रयोग-मयी पूतना-वधादि-रूपा यद्-यद्-धिया त उरुगाय विभावयन्ति तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय [BhP 3.9.11] इत्य् उक्तानुसारेणाद्यापि साधक-हृदि कदाचित् साम्प्रतीव स्फुरति सा खलु मन्त्रोपासनामयीत्वेऽपि स्वारसिक्याम् एव पर्यवस्यति अतीतत्वेन सर्वत्र निर्दिष्टत्वात् ।

अथ स्वारसिकी च यथोदाहृतम् एव स्कान्दे --

वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि ।

तत्र च-कारात् श्री-गोपेन्द्रादयो गृह्यन्ते । राम-शब्देन रोहिण्य् अपि । तथा तेनैव क्रीडतीत्य् आदिना व्रजागमन-शयनादि-लीलापि । क्रीडा-शब्दस्य विहारार्थत्वाद् विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-स्थान-निष्ठाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-स्वेच्छामयी स्वारसिकी । एवं ब्रह्म-संहितायाम् --

चिन्तामणि प्रकर सद्मसु कल्प वृक्ष
लक्षावृतेषु सुरभिर् अभिपालयन्तम्
लक्ष्मी सहस्र शत सम्भ्रम सेव्यमानं
गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥ [BrahmaS 5.28] इति ।

अत्र कथा गानं नात्यं गमनम् अपि वंशी [BrahmaS 5.52] इत्य् अत्रानुसन्धेयम् । तत्र नाना-लीला-प्रवाह-रूपतया स्वारसिकी गङ्गेव । एकैक-लीलात्मतया मन्त्रोपासनामयी तु लब्ध-तत्-सम्भव-ह्रद-श्रेणिर् इव ज्ञेया । किं च मन्त्रोपासनामय्याम् अपि व्रज-राजादि-सम्बन्धः श्रूयते किम् उत स्वारसिक्याम् इति न कुत्रापि तद्-रहितता कल्पनीया । तद् एतत् सर्वं मूल-प्रमाणेऽपि दृश्यते । तत्र प्रकट-रूपा विस्पष्टैव ।

अथाप्रकटायां मन्त्रोपासना-मयीम् आह --

मां केशवो गदया प्रातर् अव्याद्
गोविन्द आसङ्गवम् आत्त-वेणुः । [BhP 6.8.2] इति ।

आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-मथुरा-प्रसिद्ध-महा-योग-पीठयोस् तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः स्वजन-दृष्ट्यां साक्षाद्-रूप-वृन्द-प्रकरण एव एतौ पठितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-देवतात्वेन (श्री-गोपाल-तापन्यादि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-देवतात्वेन) च मन्त्रोपासना-मय्याम् इदम् उदाहृतम् ॥

|| 6.8 || विश्वरूप इन्द्रम् ॥ 153 ॥